Tuesday, 8 August 2017

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं नो इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं बह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम । अवतु वक्तारम् ।
ॐ शान्तिः । शान्तिः । शान्तिः ।   
 (ॐ शं नः मित्रः शं वरुणः । शं नः भवतु अर्यमा । शं नः इन्द्रः बृहस्पतिः । शं नः विष्णुः उरुक्रमः । नमः ब्रह्मणे । नमः ते वायो । त्वम् एव प्रत्यक्षं बह्म असि । त्वाम् एव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तत् माम् अवतु । तत् वक्तारम् अवतु । अवतु माम । अवतु वक्तारम् । ॐ शान्तिः, शान्तिः, शान्तिः ।)  
अर्थ – देवता ‘मित्र’ हमारे लिए कल्याणकारी हों, वरुण कल्याणकारी हों । ‘अर्यमा’हमारा कल्याण करें । हमारे लिए इन्द्र एवं बृहस्पति कल्याणप्रद हों । ‘उरुक्रम’ (विशाल डगों वाले) विष्णु हमारे प्रति कल्याणप्रद हों । ब्रह्म को नमन है । वायुदेव तुम्हें नमस्कार है । तुम ही प्रत्यक्ष ब्रह्म हो । अतः तुम्हें ही प्रत्यक्ष तौर पर ब्रह्म कहूंगा । ऋत बोलूंगा । सत्य बोलूंगा । वह ब्रह्म मेरी रक्षा करें । वह वक्ता आचार्य की रक्षा करें । रक्षा करें मेरी । रक्षा करें वक्ता आचार्य की । त्रिविध ताप की शांति हो ।

quote

Army Air Defence - "Aakasey Satrun Jahi" - आकाशे शतॄन् जहि
Indian Air Force - "Nabha sparsham Deeptam" - नभस्पर्शं दीप्तम्
Indian Navy - "Sha-no Varuna" - शन्नो वरुणः
The Madras Regiment - "Swadharme Nidhanam Shreyaha" - स्वधर्मे निधनं श्रेयः
Grenadiers Regiment - "Sarvada Shaktishali" - सर्वदा शक्तिशाली
The Rajputana Rifles - "Veer Bhogya Vasundhara" - वीरभोग्या वसुन्धरा
The Rajput Regiment - "Sarvatra Vijay" - सर्वत्र विजय()
The Dogra Regiment - "Kartavyam Anvatma" - कर्तव्यम् अन्वात्मा (?)
The Kumaon Regiment - "Parakramo Vijayate" - पराक्रमो विजयते
The Mahar Regiment - "Yash Sidhi" -  यश() सिद्ध()
The Jammu and Kashmir Rifles - "Prashata Ranvirta" - प्रशत रणवीरता (?)
The Jammu and Kashmir Light Infantry - "Balidanam Vir Lakshanam" - बलिदानं वीरलक्षणम्
Corps of Engineers - "Sarvatra" - सर्वत्र
Indian Coast Guard - "Vayam Rakshamah" - वयं रक्षामः
Defence Service Staff College - "Yuddham Pragayya" - युद्धं प्रगाय्य
Defence Research & Development Organisation - "Balasya Moolam Vigyanam" - बलस्य मूलं विज्ञानम्